कृदन्तरूपाणि - अपि + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिकत्थनम्
अनीयर्
अपिकत्थनीयः - अपिकत्थनीया
ण्वुल्
अपिकत्थकः - अपिकत्थिका
तुमुँन्
अपिकत्थितुम्
तव्य
अपिकत्थितव्यः - अपिकत्थितव्या
तृच्
अपिकत्थिता - अपिकत्थित्री
ल्यप्
अपिकत्थ्य
क्तवतुँ
अपिकत्थितवान् - अपिकत्थितवती
क्त
अपिकत्थितः - अपिकत्थिता
शानच्
अपिकत्थमानः - अपिकत्थमाना
ण्यत्
अपिकत्थ्यः - अपिकत्थ्या
अच्
अपिकत्थः - अपिकत्था
घञ्
अपिकत्थः
अपिकत्था


सनादि प्रत्ययाः

उपसर्गाः