कृदन्तरूपाणि - दुर् + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कत्थनम्
अनीयर्
दुष्कत्थनीयः - दुष्कत्थनीया
ण्वुल्
दुष्कत्थकः - दुष्कत्थिका
तुमुँन्
दुष्कत्थितुम्
तव्य
दुष्कत्थितव्यः - दुष्कत्थितव्या
तृच्
दुष्कत्थिता - दुष्कत्थित्री
ल्यप्
दुष्कत्थ्य
क्तवतुँ
दुष्कत्थितवान् - दुष्कत्थितवती
क्त
दुष्कत्थितः - दुष्कत्थिता
शानच्
दुष्कत्थमानः - दुष्कत्थमाना
ण्यत्
दुष्कत्थ्यः - दुष्कत्थ्या
अच्
दुष्कत्थः - दुष्कत्था
घञ्
दुष्कत्थः
दुष्कत्था


सनादि प्रत्ययाः

उपसर्गाः