कृदन्तरूपाणि - परा + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकत्थनम्
अनीयर्
पराकत्थनीयः - पराकत्थनीया
ण्वुल्
पराकत्थकः - पराकत्थिका
तुमुँन्
पराकत्थितुम्
तव्य
पराकत्थितव्यः - पराकत्थितव्या
तृच्
पराकत्थिता - पराकत्थित्री
ल्यप्
पराकत्थ्य
क्तवतुँ
पराकत्थितवान् - पराकत्थितवती
क्त
पराकत्थितः - पराकत्थिता
शानच्
पराकत्थमानः - पराकत्थमाना
ण्यत्
पराकत्थ्यः - पराकत्थ्या
अच्
पराकत्थः - पराकत्था
घञ्
पराकत्थः
पराकत्था


सनादि प्रत्ययाः

उपसर्गाः