कृदन्तरूपाणि - परि + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकत्थनम्
अनीयर्
परिकत्थनीयः - परिकत्थनीया
ण्वुल्
परिकत्थकः - परिकत्थिका
तुमुँन्
परिकत्थितुम्
तव्य
परिकत्थितव्यः - परिकत्थितव्या
तृच्
परिकत्थिता - परिकत्थित्री
ल्यप्
परिकत्थ्य
क्तवतुँ
परिकत्थितवान् - परिकत्थितवती
क्त
परिकत्थितः - परिकत्थिता
शानच्
परिकत्थमानः - परिकत्थमाना
ण्यत्
परिकत्थ्यः - परिकत्थ्या
अच्
परिकत्थः - परिकत्था
घञ्
परिकत्थः
परिकत्था


सनादि प्रत्ययाः

उपसर्गाः