कृदन्तरूपाणि - अव + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवच्योतनम्
अनीयर्
अवच्योतनीयः - अवच्योतनीया
ण्वुल्
अवच्योतकः - अवच्योतिका
तुमुँन्
अवच्योतितुम्
तव्य
अवच्योतितव्यः - अवच्योतितव्या
तृच्
अवच्योतिता - अवच्योतित्री
ल्यप्
अवच्युत्य
क्तवतुँ
अवच्योतितवान् / अवच्युतितवान् - अवच्योतितवती / अवच्युतितवती
क्त
अवच्योतितः / अवच्युतितः - अवच्योतिता / अवच्युतिता
शतृँ
अवच्योतन् - अवच्योतन्ती
ण्यत्
अवच्योत्यः - अवच्योत्या
घञ्
अवच्योतः
अवच्युतः - अवच्युता
क्तिन्
अवच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः