कृदन्तरूपाणि - अधि + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिच्योतनम्
अनीयर्
अधिच्योतनीयः - अधिच्योतनीया
ण्वुल्
अधिच्योतकः - अधिच्योतिका
तुमुँन्
अधिच्योतितुम्
तव्य
अधिच्योतितव्यः - अधिच्योतितव्या
तृच्
अधिच्योतिता - अधिच्योतित्री
ल्यप्
अधिच्युत्य
क्तवतुँ
अधिच्योतितवान् / अधिच्युतितवान् - अधिच्योतितवती / अधिच्युतितवती
क्त
अधिच्योतितः / अधिच्युतितः - अधिच्योतिता / अधिच्युतिता
शतृँ
अधिच्योतन् - अधिच्योतन्ती
ण्यत्
अधिच्योत्यः - अधिच्योत्या
घञ्
अधिच्योतः
अधिच्युतः - अधिच्युता
क्तिन्
अधिच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः