कृदन्तरूपाणि - सु + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुच्योतनम्
अनीयर्
सुच्योतनीयः - सुच्योतनीया
ण्वुल्
सुच्योतकः - सुच्योतिका
तुमुँन्
सुच्योतितुम्
तव्य
सुच्योतितव्यः - सुच्योतितव्या
तृच्
सुच्योतिता - सुच्योतित्री
ल्यप्
सुच्युत्य
क्तवतुँ
सुच्योतितवान् / सुच्युतितवान् - सुच्योतितवती / सुच्युतितवती
क्त
सुच्योतितः / सुच्युतितः - सुच्योतिता / सुच्युतिता
शतृँ
सुच्योतन् - सुच्योतन्ती
ण्यत्
सुच्योत्यः - सुच्योत्या
घञ्
सुच्योतः
सुच्युतः - सुच्युता
क्तिन्
सुच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः