कृदन्तरूपाणि - अपि + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिच्योतनम्
अनीयर्
अपिच्योतनीयः - अपिच्योतनीया
ण्वुल्
अपिच्योतकः - अपिच्योतिका
तुमुँन्
अपिच्योतितुम्
तव्य
अपिच्योतितव्यः - अपिच्योतितव्या
तृच्
अपिच्योतिता - अपिच्योतित्री
ल्यप्
अपिच्युत्य
क्तवतुँ
अपिच्योतितवान् / अपिच्युतितवान् - अपिच्योतितवती / अपिच्युतितवती
क्त
अपिच्योतितः / अपिच्युतितः - अपिच्योतिता / अपिच्युतिता
शतृँ
अपिच्योतन् - अपिच्योतन्ती
ण्यत्
अपिच्योत्यः - अपिच्योत्या
घञ्
अपिच्योतः
अपिच्युतः - अपिच्युता
क्तिन्
अपिच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः