कृदन्तरूपाणि - अप + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपच्योतनम्
अनीयर्
अपच्योतनीयः - अपच्योतनीया
ण्वुल्
अपच्योतकः - अपच्योतिका
तुमुँन्
अपच्योतितुम्
तव्य
अपच्योतितव्यः - अपच्योतितव्या
तृच्
अपच्योतिता - अपच्योतित्री
ल्यप्
अपच्युत्य
क्तवतुँ
अपच्योतितवान् / अपच्युतितवान् - अपच्योतितवती / अपच्युतितवती
क्त
अपच्योतितः / अपच्युतितः - अपच्योतिता / अपच्युतिता
शतृँ
अपच्योतन् - अपच्योतन्ती
ण्यत्
अपच्योत्यः - अपच्योत्या
घञ्
अपच्योतः
अपच्युतः - अपच्युता
क्तिन्
अपच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः