कृदन्तरूपाणि - नि + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निच्योतनम्
अनीयर्
निच्योतनीयः - निच्योतनीया
ण्वुल्
निच्योतकः - निच्योतिका
तुमुँन्
निच्योतितुम्
तव्य
निच्योतितव्यः - निच्योतितव्या
तृच्
निच्योतिता - निच्योतित्री
ल्यप्
निच्युत्य
क्तवतुँ
निच्योतितवान् / निच्युतितवान् - निच्योतितवती / निच्युतितवती
क्त
निच्योतितः / निच्युतितः - निच्योतिता / निच्युतिता
शतृँ
निच्योतन् - निच्योतन्ती
ण्यत्
निच्योत्यः - निच्योत्या
घञ्
निच्योतः
निच्युतः - निच्युता
क्तिन्
निच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः