कृदन्तरूपाणि - प्र + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रच्योतनम्
अनीयर्
प्रच्योतनीयः - प्रच्योतनीया
ण्वुल्
प्रच्योतकः - प्रच्योतिका
तुमुँन्
प्रच्योतितुम्
तव्य
प्रच्योतितव्यः - प्रच्योतितव्या
तृच्
प्रच्योतिता - प्रच्योतित्री
ल्यप्
प्रच्युत्य
क्तवतुँ
प्रच्योतितवान् / प्रच्युतितवान् - प्रच्योतितवती / प्रच्युतितवती
क्त
प्रच्योतितः / प्रच्युतितः - प्रच्योतिता / प्रच्युतिता
शतृँ
प्रच्योतन् - प्रच्योतन्ती
ण्यत्
प्रच्योत्यः - प्रच्योत्या
घञ्
प्रच्योतः
प्रच्युतः - प्रच्युता
क्तिन्
प्रच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः