कृदन्तरूपाणि - प्रति + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिच्योतनम्
अनीयर्
प्रतिच्योतनीयः - प्रतिच्योतनीया
ण्वुल्
प्रतिच्योतकः - प्रतिच्योतिका
तुमुँन्
प्रतिच्योतितुम्
तव्य
प्रतिच्योतितव्यः - प्रतिच्योतितव्या
तृच्
प्रतिच्योतिता - प्रतिच्योतित्री
ल्यप्
प्रतिच्युत्य
क्तवतुँ
प्रतिच्योतितवान् / प्रतिच्युतितवान् - प्रतिच्योतितवती / प्रतिच्युतितवती
क्त
प्रतिच्योतितः / प्रतिच्युतितः - प्रतिच्योतिता / प्रतिच्युतिता
शतृँ
प्रतिच्योतन् - प्रतिच्योतन्ती
ण्यत्
प्रतिच्योत्यः - प्रतिच्योत्या
घञ्
प्रतिच्योतः
प्रतिच्युतः - प्रतिच्युता
क्तिन्
प्रतिच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः