कृदन्तरूपाणि - च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
च्योतनम्
अनीयर्
च्योतनीयः - च्योतनीया
ण्वुल्
च्योतकः - च्योतिका
तुमुँन्
च्योतितुम्
तव्य
च्योतितव्यः - च्योतितव्या
तृच्
च्योतिता - च्योतित्री
क्त्वा
च्युतित्वा / च्योतित्वा
क्तवतुँ
च्योतितवान् / च्युतितवान् - च्योतितवती / च्युतितवती
क्त
च्योतितः / च्युतितः - च्योतिता / च्युतिता
शतृँ
च्योतन् - च्योतन्ती
ण्यत्
च्योत्यः - च्योत्या
घञ्
च्योतः
च्युतः - च्युता
क्तिन्
च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः