कृदन्तरूपाणि - दुर् + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्च्योतनम्
अनीयर्
दुश्च्योतनीयः - दुश्च्योतनीया
ण्वुल्
दुश्च्योतकः - दुश्च्योतिका
तुमुँन्
दुश्च्योतितुम्
तव्य
दुश्च्योतितव्यः - दुश्च्योतितव्या
तृच्
दुश्च्योतिता - दुश्च्योतित्री
ल्यप्
दुश्च्युत्य
क्तवतुँ
दुश्च्योतितवान् / दुश्च्युतितवान् - दुश्च्योतितवती / दुश्च्युतितवती
क्त
दुश्च्योतितः / दुश्च्युतितः - दुश्च्योतिता / दुश्च्युतिता
शतृँ
दुश्च्योतन् - दुश्च्योतन्ती
ण्यत्
दुश्च्योत्यः - दुश्च्योत्या
घञ्
दुश्च्योतः
दुश्च्युतः - दुश्च्युता
क्तिन्
दुश्च्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः