कृदन्तरूपाणि - अनु + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुच्योतनम्
अनीयर्
अनुच्योतनीयः - अनुच्योतनीया
ण्वुल्
अनुच्योतकः - अनुच्योतिका
तुमुँन्
अनुच्योतितुम्
तव्य
अनुच्योतितव्यः - अनुच्योतितव्या
तृच्
अनुच्योतिता - अनुच्योतित्री
ल्यप्
अनुच्युत्य
क्तवतुँ
अनुच्योतितवान् / अनुच्युतितवान् - अनुच्योतितवती / अनुच्युतितवती
क्त
अनुच्योतितः / अनुच्युतितः - अनुच्योतिता / अनुच्युतिता
शतृँ
अनुच्योतन् - अनुच्योतन्ती
ण्यत्
अनुच्योत्यः - अनुच्योत्या
घञ्
अनुच्योतः
अनुच्युतः - अनुच्युता
क्तिन्
अनुच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः