कृदन्तरूपाणि - अभि + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिषेधनम्
अनीयर्
अभिषेधनीयः - अभिषेधनीया
ण्वुल्
अभिषेधकः - अभिषेधिका
तुमुँन्
अभिषेधितुम् / अभिषेद्धुम्
तव्य
अभिषेधितव्यः / अभिषेद्धव्यः - अभिषेधितव्या / अभिषेद्धव्या
तृच्
अभिषेधिता / अभिषेद्धा - अभिषेधित्री / अभिषेद्ध्री
ल्यप्
अभिषिध्य
क्तवतुँ
अभिषिद्धवान् - अभिषिद्धवती
क्त
अभिषिद्धः - अभिषिद्धा
शतृँ
अभिषेधन् - अभिषेधन्ती
ण्यत्
अभिषेध्यः - अभिषेध्या
घञ्
अभिषेधः
अभिषिधः - अभिषिधा
क्तिन्
अभिषिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः