सम् + भू धातुरूपाणि - लुङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समभूत् / समभूद्
समभूताम्
समभूवन्
मध्यम
समभूः
समभूतम्
समभूत
उत्तम
समभूवम्
समभूव
समभूम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समभावि
समभाविषाताम् / समभविषाताम्
समभाविषत / समभविषत
मध्यम
समभाविष्ठाः / समभविष्ठाः
समभाविषाथाम् / समभविषाथाम्
समभाविढ्वम् / समभाविध्वम् / समभविढ्वम् / समभविध्वम्
उत्तम
समभाविषि / समभविषि
समभाविष्वहि / समभविष्वहि
समभाविष्महि / समभविष्महि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः