निर् + भू धातुरूपाणि - लुङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरभूत् / निरभूद्
निरभूताम्
निरभूवन्
मध्यम
निरभूः
निरभूतम्
निरभूत
उत्तम
निरभूवम्
निरभूव
निरभूम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरभावि
निरभाविषाताम् / निरभविषाताम्
निरभाविषत / निरभविषत
मध्यम
निरभाविष्ठाः / निरभविष्ठाः
निरभाविषाथाम् / निरभविषाथाम्
निरभाविढ्वम् / निरभाविध्वम् / निरभविढ्वम् / निरभविध्वम्
उत्तम
निरभाविषि / निरभविषि
निरभाविष्वहि / निरभविष्वहि
निरभाविष्महि / निरभविष्महि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः