सम् + परि + भू धातुरूपाणि - लुङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्पर्यभूत् / संपर्यभूत् / सम्पर्यभूद् / संपर्यभूद्
सम्पर्यभूताम् / संपर्यभूताम्
सम्पर्यभूवन् / संपर्यभूवन्
मध्यम
सम्पर्यभूः / संपर्यभूः
सम्पर्यभूतम् / संपर्यभूतम्
सम्पर्यभूत / संपर्यभूत
उत्तम
सम्पर्यभूवम् / संपर्यभूवम्
सम्पर्यभूव / संपर्यभूव
सम्पर्यभूम / संपर्यभूम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पर्यभावि / संपर्यभावि
सम्पर्यभाविषाताम् / संपर्यभाविषाताम् / सम्पर्यभविषाताम् / संपर्यभविषाताम्
सम्पर्यभाविषत / संपर्यभाविषत / सम्पर्यभविषत / संपर्यभविषत
मध्यम
सम्पर्यभाविष्ठाः / संपर्यभाविष्ठाः / सम्पर्यभविष्ठाः / संपर्यभविष्ठाः
सम्पर्यभाविषाथाम् / संपर्यभाविषाथाम् / सम्पर्यभविषाथाम् / संपर्यभविषाथाम्
सम्पर्यभाविढ्वम् / संपर्यभाविढ्वम् / सम्पर्यभाविध्वम् / संपर्यभाविध्वम् / सम्पर्यभविढ्वम् / संपर्यभविढ्वम् / सम्पर्यभविध्वम् / संपर्यभविध्वम्
उत्तम
सम्पर्यभाविषि / संपर्यभाविषि / सम्पर्यभविषि / संपर्यभविषि
सम्पर्यभाविष्वहि / संपर्यभाविष्वहि / सम्पर्यभविष्वहि / संपर्यभविष्वहि
सम्पर्यभाविष्महि / संपर्यभाविष्महि / सम्पर्यभविष्महि / संपर्यभविष्महि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः