प्रति + अनु + भू धातुरूपाणि - लुङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यन्वभूत् / प्रत्यन्वभूद्
प्रत्यन्वभूताम्
प्रत्यन्वभूवन्
मध्यम
प्रत्यन्वभूः
प्रत्यन्वभूतम्
प्रत्यन्वभूत
उत्तम
प्रत्यन्वभूवम्
प्रत्यन्वभूव
प्रत्यन्वभूम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यन्वभावि
प्रत्यन्वभाविषाताम् / प्रत्यन्वभविषाताम्
प्रत्यन्वभाविषत / प्रत्यन्वभविषत
मध्यम
प्रत्यन्वभाविष्ठाः / प्रत्यन्वभविष्ठाः
प्रत्यन्वभाविषाथाम् / प्रत्यन्वभविषाथाम्
प्रत्यन्वभाविढ्वम् / प्रत्यन्वभाविध्वम् / प्रत्यन्वभविढ्वम् / प्रत्यन्वभविध्वम्
उत्तम
प्रत्यन्वभाविषि / प्रत्यन्वभविषि
प्रत्यन्वभाविष्वहि / प्रत्यन्वभविष्वहि
प्रत्यन्वभाविष्महि / प्रत्यन्वभविष्महि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः