प्रति + आङ् + भू धातुरूपाणि - लुङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्याभूत् / प्रत्याभूद्
प्रत्याभूताम्
प्रत्याभूवन्
मध्यम
प्रत्याभूः
प्रत्याभूतम्
प्रत्याभूत
उत्तम
प्रत्याभूवम्
प्रत्याभूव
प्रत्याभूम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्याभावि
प्रत्याभाविषाताम् / प्रत्याभविषाताम्
प्रत्याभाविषत / प्रत्याभविषत
मध्यम
प्रत्याभाविष्ठाः / प्रत्याभविष्ठाः
प्रत्याभाविषाथाम् / प्रत्याभविषाथाम्
प्रत्याभाविढ्वम् / प्रत्याभाविध्वम् / प्रत्याभविढ्वम् / प्रत्याभविध्वम्
उत्तम
प्रत्याभाविषि / प्रत्याभविषि
प्रत्याभाविष्वहि / प्रत्याभविष्वहि
प्रत्याभाविष्महि / प्रत्याभविष्महि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः