अनु + प्र + भू धातुरूपाणि - लुङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनुप्राभूत् / अनुप्राभूद्
अनुप्राभूताम्
अनुप्राभूवन्
मध्यम
अनुप्राभूः
अनुप्राभूतम्
अनुप्राभूत
उत्तम
अनुप्राभूवम्
अनुप्राभूव
अनुप्राभूम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुप्राभावि
अनुप्राभाविषाताम् / अनुप्राभविषाताम्
अनुप्राभाविषत / अनुप्राभविषत
मध्यम
अनुप्राभाविष्ठाः / अनुप्राभविष्ठाः
अनुप्राभाविषाथाम् / अनुप्राभविषाथाम्
अनुप्राभाविढ्वम् / अनुप्राभाविध्वम् / अनुप्राभविढ्वम् / अनुप्राभविध्वम्
उत्तम
अनुप्राभाविषि / अनुप्राभविषि
अनुप्राभाविष्वहि / अनुप्राभविष्वहि
अनुप्राभाविष्महि / अनुप्राभविष्महि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः