सम् + उत् + भू धातुरूपाणि - लुङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समुदभूत् / समुदभूद्
समुदभूताम्
समुदभूवन्
मध्यम
समुदभूः
समुदभूतम्
समुदभूत
उत्तम
समुदभूवम्
समुदभूव
समुदभूम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समुदभावि
समुदभाविषाताम् / समुदभविषाताम्
समुदभाविषत / समुदभविषत
मध्यम
समुदभाविष्ठाः / समुदभविष्ठाः
समुदभाविषाथाम् / समुदभविषाथाम्
समुदभाविढ्वम् / समुदभाविध्वम् / समुदभविढ्वम् / समुदभविध्वम्
उत्तम
समुदभाविषि / समुदभविषि
समुदभाविष्वहि / समुदभविष्वहि
समुदभाविष्महि / समुदभविष्महि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः