आङ् + भू धातुरूपाणि - लुङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आभूत् / आभूद्
आभूताम्
आभूवन्
मध्यम
आभूः
आभूतम्
आभूत
उत्तम
आभूवम्
आभूव
आभूम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आभावि
आभाविषाताम् / आभविषाताम्
आभाविषत / आभविषत
मध्यम
आभाविष्ठाः / आभविष्ठाः
आभाविषाथाम् / आभविषाथाम्
आभाविढ्वम् / आभाविध्वम् / आभविढ्वम् / आभविध्वम्
उत्तम
आभाविषि / आभविषि
आभाविष्वहि / आभविष्वहि
आभाविष्महि / आभविष्महि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः