उत् + भू धातुरूपाणि - लुङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदभूत् / उदभूद्
उदभूताम्
उदभूवन्
मध्यम
उदभूः
उदभूतम्
उदभूत
उत्तम
उदभूवम्
उदभूव
उदभूम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदभावि
उदभाविषाताम् / उदभविषाताम्
उदभाविषत / उदभविषत
मध्यम
उदभाविष्ठाः / उदभविष्ठाः
उदभाविषाथाम् / उदभविषाथाम्
उदभाविढ्वम् / उदभाविध्वम् / उदभविढ्वम् / उदभविध्वम्
उत्तम
उदभाविषि / उदभविषि
उदभाविष्वहि / उदभविष्वहि
उदभाविष्महि / उदभविष्महि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः