अभि + प्र + भू धातुरूपाणि - लुङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभिप्राभूत् / अभिप्राभूद्
अभिप्राभूताम्
अभिप्राभूवन्
मध्यम
अभिप्राभूः
अभिप्राभूतम्
अभिप्राभूत
उत्तम
अभिप्राभूवम्
अभिप्राभूव
अभिप्राभूम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिप्राभावि
अभिप्राभाविषाताम् / अभिप्राभविषाताम्
अभिप्राभाविषत / अभिप्राभविषत
मध्यम
अभिप्राभाविष्ठाः / अभिप्राभविष्ठाः
अभिप्राभाविषाथाम् / अभिप्राभविषाथाम्
अभिप्राभाविढ्वम् / अभिप्राभाविध्वम् / अभिप्राभविढ्वम् / अभिप्राभविध्वम्
उत्तम
अभिप्राभाविषि / अभिप्राभविषि
अभिप्राभाविष्वहि / अभिप्राभविष्वहि
अभिप्राभाविष्महि / अभिप्राभविष्महि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः