कृदन्तरूपाणि - सु + स्तूप् - ष्टूपँ समुच्छ्राये इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्तूपनम्
अनीयर्
सुस्तूपनीयः - सुस्तूपनीया
ण्वुल्
सुस्तूपकः - सुस्तूपिका
तुमुँन्
सुस्तूपितुम्
तव्य
सुस्तूपितव्यः - सुस्तूपितव्या
तृच्
सुस्तूपिता - सुस्तूपित्री
ल्यप्
सुस्तूप्य
क्तवतुँ
सुस्तूपितवान् - सुस्तूपितवती
क्त
सुस्तूपितः - सुस्तूपिता
शतृँ
सुस्तूप्यन् - सुस्तूप्यन्ती
ण्यत्
सुस्तूप्यः - सुस्तूप्या
घञ्
सुस्तूपः
सुस्तूपः - सुस्तूपा
सुस्तूपा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः