कृदन्तरूपाणि - अभि + स्तूप् - ष्टूपँ समुच्छ्राये इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्तूपनम्
अनीयर्
अभिस्तूपनीयः - अभिस्तूपनीया
ण्वुल्
अभिस्तूपकः - अभिस्तूपिका
तुमुँन्
अभिस्तूपितुम्
तव्य
अभिस्तूपितव्यः - अभिस्तूपितव्या
तृच्
अभिस्तूपिता - अभिस्तूपित्री
ल्यप्
अभिस्तूप्य
क्तवतुँ
अभिस्तूपितवान् - अभिस्तूपितवती
क्त
अभिस्तूपितः - अभिस्तूपिता
शतृँ
अभिस्तूप्यन् - अभिस्तूप्यन्ती
ण्यत्
अभिस्तूप्यः - अभिस्तूप्या
घञ्
अभिस्तूपः
अभिस्तूपः - अभिस्तूपा
अभिस्तूपा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः