कृदन्तरूपाणि - प्रति + स्तूप् - ष्टूपँ समुच्छ्राये इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिस्तूपनम्
अनीयर्
प्रतिस्तूपनीयः - प्रतिस्तूपनीया
ण्वुल्
प्रतिस्तूपकः - प्रतिस्तूपिका
तुमुँन्
प्रतिस्तूपितुम्
तव्य
प्रतिस्तूपितव्यः - प्रतिस्तूपितव्या
तृच्
प्रतिस्तूपिता - प्रतिस्तूपित्री
ल्यप्
प्रतिस्तूप्य
क्तवतुँ
प्रतिस्तूपितवान् - प्रतिस्तूपितवती
क्त
प्रतिस्तूपितः - प्रतिस्तूपिता
शतृँ
प्रतिस्तूप्यन् - प्रतिस्तूप्यन्ती
ण्यत्
प्रतिस्तूप्यः - प्रतिस्तूप्या
घञ्
प्रतिस्तूपः
प्रतिस्तूपः - प्रतिस्तूपा
प्रतिस्तूपा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः