कृदन्तरूपाणि - निर् + स्तूप् - ष्टूपँ समुच्छ्राये इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तूपनम् / निःस्तूपनम् / निस्स्तूपनम्
अनीयर्
निस्तूपनीयः / निःस्तूपनीयः / निस्स्तूपनीयः - निस्तूपनीया / निःस्तूपनीया / निस्स्तूपनीया
ण्वुल्
निस्तूपकः / निःस्तूपकः / निस्स्तूपकः - निस्तूपिका / निःस्तूपिका / निस्स्तूपिका
तुमुँन्
निस्तूपितुम् / निःस्तूपितुम् / निस्स्तूपितुम्
तव्य
निस्तूपितव्यः / निःस्तूपितव्यः / निस्स्तूपितव्यः - निस्तूपितव्या / निःस्तूपितव्या / निस्स्तूपितव्या
तृच्
निस्तूपिता / निःस्तूपिता / निस्स्तूपिता - निस्तूपित्री / निःस्तूपित्री / निस्स्तूपित्री
ल्यप्
निस्तूप्य / निःस्तूप्य / निस्स्तूप्य
क्तवतुँ
निस्तूपितवान् / निःस्तूपितवान् / निस्स्तूपितवान् - निस्तूपितवती / निःस्तूपितवती / निस्स्तूपितवती
क्त
निस्तूपितः / निःस्तूपितः / निस्स्तूपितः - निस्तूपिता / निःस्तूपिता / निस्स्तूपिता
शतृँ
निस्तूप्यन् / निःस्तूप्यन् / निस्स्तूप्यन् - निस्तूप्यन्ती / निःस्तूप्यन्ती / निस्स्तूप्यन्ती
ण्यत्
निस्तूप्यः / निःस्तूप्यः / निस्स्तूप्यः - निस्तूप्या / निःस्तूप्या / निस्स्तूप्या
घञ्
निस्तूपः / निःस्तूपः / निस्स्तूपः
निस्तूपः / निःस्तूपः / निस्स्तूपः - निस्तूपा / निःस्तूपा / निस्स्तूपा
निस्तूपा / निःस्तूपा / निस्स्तूपा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः