कृदन्तरूपाणि - अपि + स्तूप् - ष्टूपँ समुच्छ्राये इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिस्तूपनम्
अनीयर्
अपिस्तूपनीयः - अपिस्तूपनीया
ण्वुल्
अपिस्तूपकः - अपिस्तूपिका
तुमुँन्
अपिस्तूपितुम्
तव्य
अपिस्तूपितव्यः - अपिस्तूपितव्या
तृच्
अपिस्तूपिता - अपिस्तूपित्री
ल्यप्
अपिस्तूप्य
क्तवतुँ
अपिस्तूपितवान् - अपिस्तूपितवती
क्त
अपिस्तूपितः - अपिस्तूपिता
शतृँ
अपिस्तूप्यन् - अपिस्तूप्यन्ती
ण्यत्
अपिस्तूप्यः - अपिस्तूप्या
घञ्
अपिस्तूपः
अपिस्तूपः - अपिस्तूपा
अपिस्तूपा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः