कृदन्तरूपाणि - नि + स्तूप् - ष्टूपँ समुच्छ्राये इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तूपनम्
अनीयर्
निस्तूपनीयः - निस्तूपनीया
ण्वुल्
निस्तूपकः - निस्तूपिका
तुमुँन्
निस्तूपितुम्
तव्य
निस्तूपितव्यः - निस्तूपितव्या
तृच्
निस्तूपिता - निस्तूपित्री
ल्यप्
निस्तूप्य
क्तवतुँ
निस्तूपितवान् - निस्तूपितवती
क्त
निस्तूपितः - निस्तूपिता
शतृँ
निस्तूप्यन् - निस्तूप्यन्ती
ण्यत्
निस्तूप्यः - निस्तूप्या
घञ्
निस्तूपः
निस्तूपः - निस्तूपा
निस्तूपा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः