कृदन्तरूपाणि - अनु + स्तूप् - ष्टूपँ समुच्छ्राये इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुस्तूपनम्
अनीयर्
अनुस्तूपनीयः - अनुस्तूपनीया
ण्वुल्
अनुस्तूपकः - अनुस्तूपिका
तुमुँन्
अनुस्तूपितुम्
तव्य
अनुस्तूपितव्यः - अनुस्तूपितव्या
तृच्
अनुस्तूपिता - अनुस्तूपित्री
ल्यप्
अनुस्तूप्य
क्तवतुँ
अनुस्तूपितवान् - अनुस्तूपितवती
क्त
अनुस्तूपितः - अनुस्तूपिता
शतृँ
अनुस्तूप्यन् - अनुस्तूप्यन्ती
ण्यत्
अनुस्तूप्यः - अनुस्तूप्या
घञ्
अनुस्तूपः
अनुस्तूपः - अनुस्तूपा
अनुस्तूपा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः