कृदन्तरूपाणि - परि + स्तूप् - ष्टूपँ समुच्छ्राये इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्तूपनम्
अनीयर्
परिस्तूपनीयः - परिस्तूपनीया
ण्वुल्
परिस्तूपकः - परिस्तूपिका
तुमुँन्
परिस्तूपितुम्
तव्य
परिस्तूपितव्यः - परिस्तूपितव्या
तृच्
परिस्तूपिता - परिस्तूपित्री
ल्यप्
परिस्तूप्य
क्तवतुँ
परिस्तूपितवान् - परिस्तूपितवती
क्त
परिस्तूपितः - परिस्तूपिता
शतृँ
परिस्तूप्यन् - परिस्तूप्यन्ती
ण्यत्
परिस्तूप्यः - परिस्तूप्या
घञ्
परिस्तूपः
परिस्तूपः - परिस्तूपा
परिस्तूपा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः