कृदन्तरूपाणि - अधि + स्तूप् - ष्टूपँ समुच्छ्राये इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिस्तूपनम्
अनीयर्
अधिस्तूपनीयः - अधिस्तूपनीया
ण्वुल्
अधिस्तूपकः - अधिस्तूपिका
तुमुँन्
अधिस्तूपितुम्
तव्य
अधिस्तूपितव्यः - अधिस्तूपितव्या
तृच्
अधिस्तूपिता - अधिस्तूपित्री
ल्यप्
अधिस्तूप्य
क्तवतुँ
अधिस्तूपितवान् - अधिस्तूपितवती
क्त
अधिस्तूपितः - अधिस्तूपिता
शतृँ
अधिस्तूप्यन् - अधिस्तूप्यन्ती
ण्यत्
अधिस्तूप्यः - अधिस्तूप्या
घञ्
अधिस्तूपः
अधिस्तूपः - अधिस्तूपा
अधिस्तूपा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः