कृदन्तरूपाणि - अप + स्तूप् - ष्टूपँ समुच्छ्राये इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपस्तूपनम्
अनीयर्
अपस्तूपनीयः - अपस्तूपनीया
ण्वुल्
अपस्तूपकः - अपस्तूपिका
तुमुँन्
अपस्तूपितुम्
तव्य
अपस्तूपितव्यः - अपस्तूपितव्या
तृच्
अपस्तूपिता - अपस्तूपित्री
ल्यप्
अपस्तूप्य
क्तवतुँ
अपस्तूपितवान् - अपस्तूपितवती
क्त
अपस्तूपितः - अपस्तूपिता
शतृँ
अपस्तूप्यन् - अपस्तूप्यन्ती
ण्यत्
अपस्तूप्यः - अपस्तूप्या
घञ्
अपस्तूपः
अपस्तूपः - अपस्तूपा
अपस्तूपा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः