कृदन्तरूपाणि - सु + सच् + यङ्लुक् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुसासचनम्
अनीयर्
सुसासचनीयः - सुसासचनीया
ण्वुल्
सुसासाचकः - सुसासाचिका
तुमुँन्
सुसासचितुम्
तव्य
सुसासचितव्यः - सुसासचितव्या
तृच्
सुसासचिता - सुसासचित्री
ल्यप्
सुसासच्य
क्तवतुँ
सुसासचितवान् - सुसासचितवती
क्त
सुसासचितः - सुसासचिता
शतृँ
सुसासचन् - सुसासचती
ण्यत्
सुसासाच्यः - सुसासाच्या
अच्
सुसासचः - सुसासचा
घञ्
सुसासाचः
सुसासचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः