कृदन्तरूपाणि - निस् + सच् + यङ्लुक् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसासचनम् / निस्सासचनम्
अनीयर्
निःसासचनीयः / निस्सासचनीयः - निःसासचनीया / निस्सासचनीया
ण्वुल्
निःसासाचकः / निस्सासाचकः - निःसासाचिका / निस्सासाचिका
तुमुँन्
निःसासचितुम् / निस्सासचितुम्
तव्य
निःसासचितव्यः / निस्सासचितव्यः - निःसासचितव्या / निस्सासचितव्या
तृच्
निःसासचिता / निस्सासचिता - निःसासचित्री / निस्सासचित्री
ल्यप्
निःसासच्य / निस्सासच्य
क्तवतुँ
निःसासचितवान् / निस्सासचितवान् - निःसासचितवती / निस्सासचितवती
क्त
निःसासचितः / निस्सासचितः - निःसासचिता / निस्सासचिता
शतृँ
निःसासचन् / निस्सासचन् - निःसासचती / निस्सासचती
ण्यत्
निःसासाच्यः / निस्सासाच्यः - निःसासाच्या / निस्सासाच्या
अच्
निःसासचः / निस्सासचः - निःसासचा - निस्सासचा
घञ्
निःसासाचः / निस्सासाचः
निःसासचा / निस्सासचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः