कृदन्तरूपाणि - अप + सच् + यङ्लुक् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपसासचनम्
अनीयर्
अपसासचनीयः - अपसासचनीया
ण्वुल्
अपसासाचकः - अपसासाचिका
तुमुँन्
अपसासचितुम्
तव्य
अपसासचितव्यः - अपसासचितव्या
तृच्
अपसासचिता - अपसासचित्री
ल्यप्
अपसासच्य
क्तवतुँ
अपसासचितवान् - अपसासचितवती
क्त
अपसासचितः - अपसासचिता
शतृँ
अपसासचन् - अपसासचती
ण्यत्
अपसासाच्यः - अपसासाच्या
अच्
अपसासचः - अपसासचा
घञ्
अपसासाचः
अपसासचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः