कृदन्तरूपाणि - प्रति + सच् + यङ्लुक् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसासचनम्
अनीयर्
प्रतिसासचनीयः - प्रतिसासचनीया
ण्वुल्
प्रतिसासाचकः - प्रतिसासाचिका
तुमुँन्
प्रतिसासचितुम्
तव्य
प्रतिसासचितव्यः - प्रतिसासचितव्या
तृच्
प्रतिसासचिता - प्रतिसासचित्री
ल्यप्
प्रतिसासच्य
क्तवतुँ
प्रतिसासचितवान् - प्रतिसासचितवती
क्त
प्रतिसासचितः - प्रतिसासचिता
शतृँ
प्रतिसासचन् - प्रतिसासचती
ण्यत्
प्रतिसासाच्यः - प्रतिसासाच्या
अच्
प्रतिसासचः - प्रतिसासचा
घञ्
प्रतिसासाचः
प्रतिसासचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः