कृदन्तरूपाणि - अनु + सच् + यङ्लुक् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसासचनम्
अनीयर्
अनुसासचनीयः - अनुसासचनीया
ण्वुल्
अनुसासाचकः - अनुसासाचिका
तुमुँन्
अनुसासचितुम्
तव्य
अनुसासचितव्यः - अनुसासचितव्या
तृच्
अनुसासचिता - अनुसासचित्री
ल्यप्
अनुसासच्य
क्तवतुँ
अनुसासचितवान् - अनुसासचितवती
क्त
अनुसासचितः - अनुसासचिता
शतृँ
अनुसासचन् - अनुसासचती
ण्यत्
अनुसासाच्यः - अनुसासाच्या
अच्
अनुसासचः - अनुसासचा
घञ्
अनुसासाचः
अनुसासचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः