कृदन्तरूपाणि - अभि + सच् + यङ्लुक् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसासचनम्
अनीयर्
अभिसासचनीयः - अभिसासचनीया
ण्वुल्
अभिसासाचकः - अभिसासाचिका
तुमुँन्
अभिसासचितुम्
तव्य
अभिसासचितव्यः - अभिसासचितव्या
तृच्
अभिसासचिता - अभिसासचित्री
ल्यप्
अभिसासच्य
क्तवतुँ
अभिसासचितवान् - अभिसासचितवती
क्त
अभिसासचितः - अभिसासचिता
शतृँ
अभिसासचन् - अभिसासचती
ण्यत्
अभिसासाच्यः - अभिसासाच्या
अच्
अभिसासचः - अभिसासचा
घञ्
अभिसासाचः
अभिसासचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः