कृदन्तरूपाणि - परि + सच् + यङ्लुक् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसासचनम्
अनीयर्
परिसासचनीयः - परिसासचनीया
ण्वुल्
परिसासाचकः - परिसासाचिका
तुमुँन्
परिसासचितुम्
तव्य
परिसासचितव्यः - परिसासचितव्या
तृच्
परिसासचिता - परिसासचित्री
ल्यप्
परिसासच्य
क्तवतुँ
परिसासचितवान् - परिसासचितवती
क्त
परिसासचितः - परिसासचिता
शतृँ
परिसासचन् - परिसासचती
ण्यत्
परिसासाच्यः - परिसासाच्या
अच्
परिसासचः - परिसासचा
घञ्
परिसासाचः
परिसासचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः