कृदन्तरूपाणि - नि + सच् + यङ्लुक् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निसासचनम्
अनीयर्
निसासचनीयः - निसासचनीया
ण्वुल्
निसासाचकः - निसासाचिका
तुमुँन्
निसासचितुम्
तव्य
निसासचितव्यः - निसासचितव्या
तृच्
निसासचिता - निसासचित्री
ल्यप्
निसासच्य
क्तवतुँ
निसासचितवान् - निसासचितवती
क्त
निसासचितः - निसासचिता
शतृँ
निसासचन् - निसासचती
ण्यत्
निसासाच्यः - निसासाच्या
अच्
निसासचः - निसासचा
घञ्
निसासाचः
निसासचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः