कृदन्तरूपाणि - अति + सच् + यङ्लुक् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिसासचनम्
अनीयर्
अतिसासचनीयः - अतिसासचनीया
ण्वुल्
अतिसासाचकः - अतिसासाचिका
तुमुँन्
अतिसासचितुम्
तव्य
अतिसासचितव्यः - अतिसासचितव्या
तृच्
अतिसासचिता - अतिसासचित्री
ल्यप्
अतिसासच्य
क्तवतुँ
अतिसासचितवान् - अतिसासचितवती
क्त
अतिसासचितः - अतिसासचिता
शतृँ
अतिसासचन् - अतिसासचती
ण्यत्
अतिसासाच्यः - अतिसासाच्या
अच्
अतिसासचः - अतिसासचा
घञ्
अतिसासाचः
अतिसासचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः