कृदन्तरूपाणि - अनु + सच् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसचनम्
अनीयर्
अनुसचनीयः - अनुसचनीया
ण्वुल्
अनुसाचकः - अनुसाचिका
तुमुँन्
अनुसचितुम्
तव्य
अनुसचितव्यः - अनुसचितव्या
तृच्
अनुसचिता - अनुसचित्री
ल्यप्
अनुसच्य
क्तवतुँ
अनुसचितवान् - अनुसचितवती
क्त
अनुसचितः - अनुसचिता
शानच्
अनुसचमानः - अनुसचमाना
ण्यत्
अनुसाच्यः - अनुसाच्या
अच्
अनुसचः - अनुसचा
घञ्
अनुसाचः
क्तिन्
अनुसक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः