कृदन्तरूपाणि - निस् + सच् + णिच् - षचँ समवाये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसाचनम् / निस्साचनम्
अनीयर्
निःसाचनीयः / निस्साचनीयः - निःसाचनीया / निस्साचनीया
ण्वुल्
निःसाचकः / निस्साचकः - निःसाचिका / निस्साचिका
तुमुँन्
निःसाचयितुम् / निस्साचयितुम्
तव्य
निःसाचयितव्यः / निस्साचयितव्यः - निःसाचयितव्या / निस्साचयितव्या
तृच्
निःसाचयिता / निस्साचयिता - निःसाचयित्री / निस्साचयित्री
ल्यप्
निःसाच्य / निस्साच्य
क्तवतुँ
निःसाचितवान् / निस्साचितवान् - निःसाचितवती / निस्साचितवती
क्त
निःसाचितः / निस्साचितः - निःसाचिता / निस्साचिता
शतृँ
निःसाचयन् / निस्साचयन् - निःसाचयन्ती / निस्साचयन्ती
शानच्
निःसाचयमानः / निस्साचयमानः - निःसाचयमाना / निस्साचयमाना
यत्
निःसाच्यः / निस्साच्यः - निःसाच्या / निस्साच्या
अच्
निःसाचः / निस्साचः - निःसाचा - निस्साचा
युच्
निःसाचना / निस्साचना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः