कृदन्तरूपाणि - निस् + सच् + णिच् + सन् + णिच् - षचँ समवाये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसिषाचयिषणम् / निस्सिषाचयिषणम्
अनीयर्
निःसिषाचयिषणीयः / निस्सिषाचयिषणीयः - निःसिषाचयिषणीया / निस्सिषाचयिषणीया
ण्वुल्
निःसिषाचयिषकः / निस्सिषाचयिषकः - निःसिषाचयिषिका / निस्सिषाचयिषिका
तुमुँन्
निःसिषाचयिषयितुम् / निस्सिषाचयिषयितुम्
तव्य
निःसिषाचयिषयितव्यः / निस्सिषाचयिषयितव्यः - निःसिषाचयिषयितव्या / निस्सिषाचयिषयितव्या
तृच्
निःसिषाचयिषयिता / निस्सिषाचयिषयिता - निःसिषाचयिषयित्री / निस्सिषाचयिषयित्री
ल्यप्
निःसिषाचयिषय्य / निस्सिषाचयिषय्य
क्तवतुँ
निःसिषाचयिषितवान् / निस्सिषाचयिषितवान् - निःसिषाचयिषितवती / निस्सिषाचयिषितवती
क्त
निःसिषाचयिषितः / निस्सिषाचयिषितः - निःसिषाचयिषिता / निस्सिषाचयिषिता
शतृँ
निःसिषाचयिषयन् / निस्सिषाचयिषयन् - निःसिषाचयिषयन्ती / निस्सिषाचयिषयन्ती
शानच्
निःसिषाचयिषयमाणः / निस्सिषाचयिषयमाणः - निःसिषाचयिषयमाणा / निस्सिषाचयिषयमाणा
यत्
निःसिषाचयिष्यः / निस्सिषाचयिष्यः - निःसिषाचयिष्या / निस्सिषाचयिष्या
अच्
निःसिषाचयिषः / निस्सिषाचयिषः - निःसिषाचयिषा - निस्सिषाचयिषा
निःसिषाचयिषा / निस्सिषाचयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः