कृदन्तरूपाणि - अनु + सच् + णिच् + सन् + णिच् - षचँ समवाये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसिषाचयिषणम्
अनीयर्
अनुसिषाचयिषणीयः - अनुसिषाचयिषणीया
ण्वुल्
अनुसिषाचयिषकः - अनुसिषाचयिषिका
तुमुँन्
अनुसिषाचयिषयितुम्
तव्य
अनुसिषाचयिषयितव्यः - अनुसिषाचयिषयितव्या
तृच्
अनुसिषाचयिषयिता - अनुसिषाचयिषयित्री
ल्यप्
अनुसिषाचयिषय्य
क्तवतुँ
अनुसिषाचयिषितवान् - अनुसिषाचयिषितवती
क्त
अनुसिषाचयिषितः - अनुसिषाचयिषिता
शतृँ
अनुसिषाचयिषयन् - अनुसिषाचयिषयन्ती
शानच्
अनुसिषाचयिषयमाणः - अनुसिषाचयिषयमाणा
यत्
अनुसिषाचयिष्यः - अनुसिषाचयिष्या
अच्
अनुसिषाचयिषः - अनुसिषाचयिषा
अनुसिषाचयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः