कृदन्तरूपाणि - सु + सच् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुसचनम्
अनीयर्
सुसचनीयः - सुसचनीया
ण्वुल्
सुसाचकः - सुसाचिका
तुमुँन्
सुसचितुम्
तव्य
सुसचितव्यः - सुसचितव्या
तृच्
सुसचिता - सुसचित्री
ल्यप्
सुसच्य
क्तवतुँ
सुसचितवान् - सुसचितवती
क्त
सुसचितः - सुसचिता
शानच्
सुसचमानः - सुसचमाना
ण्यत्
सुसाच्यः - सुसाच्या
अच्
सुसचः - सुसचा
घञ्
सुसाचः
क्तिन्
सुसक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः